மேக சந்தேசம் பகுதியாக – 10

Audio https://www.resaresa.org/wp-content/uploads/2017/05/Meghadootham-Tamil-Part-10.mp3 अंगेनांगं सुतनु तनुना गाढतप्तेन तप्तं सास्रेणाश्रुद्रुतमविरतोत्कण्ठमुत्कण्ठितेन दीर्घोछ्वासं समधिकतरोछ्वासिना दूरवर्त्ती सङ्कल्प्पैस्ते विशति विधिनावैरिणा...

மேக சந்தேசம் பகுதியாக – 9

Audio https://www.resaresa.org/wp-content/uploads/2017/05/Meghadootham-Tamil-Part-9.mp3 पादानिन्दोरमृतशिशिरान् जालमार्ग्गप्रविष्टान् पूर्व्वप्रीत्या गतमभिमुखं सन्निवृत्तं तथैव चक्षु: खेदात् सलिलगुरुभि: पक्ष्मभिछादयन्तीं साभ्रेह्नीव स्थलकमलिनीं न प्रबुद्धां न...

மேக சந்தேசம் பகுதியாக – 8

Audio https://www.resaresa.org/wp-content/uploads/2017/05/Meghadootham-Tamil-Part-8.mp3 तन्मध्ये च स्फटिकफलका काञ्चनीवासयष्टिर्- मूले बध्वामणिभिरनतिप्रौढवंशप्रकाशैः तालैः शिञ्चद्वलयसुभगैः कान्तया नर्तितो मे यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद् वः  78   एभिस्साधो...

மேக சந்தேசம் பகுதியாக – 7

Audio https://www.resaresa.org/wp-content/uploads/2017/05/Meghadootham-Tamil-Part-7.mp3 विद्युत्वन्तमं ललितवनितस्सेन्द्रचापं सचित्रा- स्संगीताय प्रहतमुरजा: स्निग्धगम्भीरघोषम् । अन्तस्तोयं मणिमयभुवस्तुङगमभ्रंलिहग्रा: प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषै:॥  66...

மேக சந்தேசம் பகுதியாக – 6

Audio https://www.resaresa.org/wp-content/uploads/2017/05/Meghadootham-Tamil-Part-6.mp3 तं चेद्वायौ सरति सरलस्कन्धसंघट्टजन्मा बाधेतोल्क्काक्षपितचमरीबालभारो दवाग्निः। अर्हस्येनं शमयितुमलं वारिधारासहस्रै- रापन्नार्तिप्रशमनफलाः सम्पदोह्युत्तमानाम्॥    55   ये त्वां...

மேக சந்தேசம் பகுதியாக – 5

Audio https://www.resaresa.org/wp-content/uploads/2017/05/Meghadootham-Tamil-Part-5.mp3 त्वन्निष्यन्दोच्वसितवसुधागन्धसम्पर्करम्य- श्रोतोरन्ध्रध्वनिितसुभगं दन्तिभिः पीयमानः नीचैर्वास्यत्युपजिगमिषोर्देवपूर्वं गिरिं ते शीतो वायुः परिणमयिता काननोदुम्बराणाम्॥     44  ...