Audio https://www.resaresa.org/wp-content/uploads/2017/05/Meghadootham-Tamil-Part-1.mp3 कश्चित् कान्ताविरहगुरुणा स्वाधिकारप्रमत्त: शापेनास्तं गमितमहिमा वर्षभोग्येन भर्तु: यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु स्निग्द्धच्छयातरुषु वसतिं...
Audio https://www.resaresa.org/wp-content/uploads/2017/05/Meghadootham-Tamil-Part-3.mp3 पाण्डुच्छायोपवनवृतय: केतकैस्सूचिभिन्नै: नीडारम्भे गृहबलिभुजां आकुलग्रामचैत्या: त्वय्यासन्ने फलपरिणतिश्यामजम्पूवनान्ता: सम्पत्स्यन्ते कतिपयदिनस्थायिहम्सा...
Audio https://www.resaresa.org/wp-content/uploads/2017/05/Meghadootham-Tamil-Part-4.mp3 अप्यन्यस्मिन् जलधर महाकालमासाद्य काले स्थातव्यं ते नयनविषयं यावदभ्येति भानु: कुर्वन् सन्ध्यावलिपडहतां शूलिन: श्लाघनीयां आमन्ध्राणां फलमविकलं लप्स्यसे...
Audio https://www.resaresa.org/wp-content/uploads/2017/05/Meghadootham-Tamil-Part-5.mp3 त्वन्निष्यन्दोच्वसितवसुधागन्धसम्पर्करम्य- श्रोतोरन्ध्रध्वनिितसुभगं दन्तिभिः पीयमानः नीचैर्वास्यत्युपजिगमिषोर्देवपूर्वं गिरिं ते शीतो वायुः परिणमयिता काननोदुम्बराणाम्॥ 44 ...
Audio https://www.resaresa.org/wp-content/uploads/2017/05/Meghadootham-Tamil-Part-6.mp3 तं चेद्वायौ सरति सरलस्कन्धसंघट्टजन्मा बाधेतोल्क्काक्षपितचमरीबालभारो दवाग्निः। अर्हस्येनं शमयितुमलं वारिधारासहस्रै- रापन्नार्तिप्रशमनफलाः सम्पदोह्युत्तमानाम्॥ 55 ये त्वां...
Audio https://www.resaresa.org/wp-content/uploads/2017/05/Meghadootham-Tamil-Part-2.mp3 आपृच्छस्व प्रियसखममुं तुंगमालिंग्य शैलं वन्दै: पुंसां रघुपतिपदैरंगितं मेघलासु काले काले भवति यस्य सम्योगमेत्य स्नेहव्यक्ति: चिरविरहजं मुञ्चतो...