Meghadoodham Part 4

Audio https://www.resaresa.org/wp-content/uploads/2017/04/MeghadoothamEnglishPart4.mp3 अप्यन्यस्मिन् जलधर महाकालमासाद्य काले स्थातव्यं ते नयनविषयं यावदभ्येति भानु: कुर्वन् सन्ध्यावलिपडहतां शूलिन: श्लाघनीयां आमन्ध्राणां फलमविकलं लप्स्यसे...

Meghadoodham Part 3

Audio https://www.resaresa.org/wp-content/uploads/2017/04/MeghadoothamEnglishPart3.mp3 पाण्डुच्छायोपवनवृतय: केतकैस्सूचिभिन्नै: नीडारम्भे गृहबलिभुजां आकुलग्रामचैत्या: त्वय्यासन्ने फलपरिणतिश्यामजम्पूवनान्ता: सम्पत्स्यन्ते कतिपयदिनस्थायिहम्सा...

Meghadoodham Part 2

Audio https://www.resaresa.org/wp-content/uploads/2017/04/MeghadoothamEnglishPart2.mp3 आपृच्छस्व प्रियसखममुं तुंगमालिंग्य शैलं वन्दै: पुंसां रघुपतिपदैरंगितं मेघलासु काले काले भवति यस्य सम्योगमेत्य स्नेहव्यक्ति: चिरविरहजं मुञ्चतो...

Meghadoodham Part 1

Audio https://www.resaresa.org/wp-content/uploads/2017/04/MeghadoothamEnglishPart1.mp3 कश्चित् कान्ताविरहगुरुणा स्वाधिकारप्रमत्त: शापेनास्तं गमितमहिमा वर्षभोग्येन भर्तु: यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु स्निग्द्धच्छयातरुषु वसतिं...

மேக சந்தேசம் பகுதியாக – 10

Audio https://www.resaresa.org/wp-content/uploads/2017/05/Meghadootham-Tamil-Part-10.mp3 अंगेनांगं सुतनु तनुना गाढतप्तेन तप्तं सास्रेणाश्रुद्रुतमविरतोत्कण्ठमुत्कण्ठितेन दीर्घोछ्वासं समधिकतरोछ्वासिना दूरवर्त्ती सङ्कल्प्पैस्ते विशति विधिनावैरिणा...

மேக சந்தேசம் பகுதியாக – 9

Audio https://www.resaresa.org/wp-content/uploads/2017/05/Meghadootham-Tamil-Part-9.mp3 पादानिन्दोरमृतशिशिरान् जालमार्ग्गप्रविष्टान् पूर्व्वप्रीत्या गतमभिमुखं सन्निवृत्तं तथैव चक्षु: खेदात् सलिलगुरुभि: पक्ष्मभिछादयन्तीं साभ्रेह्नीव स्थलकमलिनीं न प्रबुद्धां न...