Meghadoodham Part 10

Audio https://www.resaresa.org/wp-content/uploads/2017/04/MeghadoothamEnglishPart10.mp3 अंगेनांगं सुतनु तनुना गाढतप्तेन तप्तं सास्रेणाश्रुद्रुतमविरतोत्कण्ठमुत्कण्ठितेन दीर्घोछ्वासं समधिकतरोछ्वासिना दूरवर्त्ती सङ्कल्प्पैस्ते विशति विधिनावैरिणा...

Meghadoodham Part 9

Audio https://www.resaresa.org/wp-content/uploads/2017/04/MeghadoothamEnglishPart9.mp3 पादानिन्दोरमृतशिशिरान् जालमार्ग्गप्रविष्टान् पूर्व्वप्रीत्या गतमभिमुखं सन्निवृत्तं तथैव चक्षु: खेदात् सलिलगुरुभि: पक्ष्मभिछादयन्तीं साभ्रेह्नीव स्थलकमलिनीं न प्रबुद्धां न...

Meghadoodham Part 8

Audio https://www.resaresa.org/wp-content/uploads/2017/04/MeghadoothamEnglishPart8.mp3 तन्मध्ये च स्फटिकफलका काञ्चनीवासयष्टिर्- मूले बध्वामणिभिरनतिप्रौढवंशप्रकाशैः तालैः शिञ्चद्वलयसुभगैः कान्तया नर्तितो मे यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद् वः  78   एभिस्साधो...

Meghadoodham Part 7

Audio https://www.resaresa.org/wp-content/uploads/2017/04/MeghadoothamEnglishPart7.mp3 विद्युत्वन्तमं ललितवनितस्सेन्द्रचापं सचित्रा- स्संगीताय प्रहतमुरजा: स्निग्धगम्भीरघोषम् । अन्तस्तोयं मणिमयभुवस्तुङगमभ्रंलिहग्रा: प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषै:॥  66...

Meghadoodham Part 6

Audio https://www.resaresa.org/wp-content/uploads/2017/04/MeghadoothamEnglishPart6.mp3 तं चेद्वायौ सरति सरलस्कन्धसंघट्टजन्मा बाधेतोल्क्काक्षपितचमरीबालभारो दवाग्निः। अर्हस्येनं शमयितुमलं वारिधारासहस्रै- रापन्नार्तिप्रशमनफलाः सम्पदोह्युत्तमानाम्॥    55   ये त्वां...