മേഘദൂതം ഭാഗം – 4

Audio https://www.resaresa.org/wp-content/uploads/2017/03/Malayalam-Part-04.mp3 अप्यन्यस्मिन् जलधर महाकालमासाद्य काले स्थातव्यं ते नयनविषयं यावदभ्येति भानु: कुर्वन् सन्ध्यावलिपडहतां शूलिन: श्लाघनीयां आमन्ध्राणां फलमविकलं लप्स्यसे गर्ज्जितानाम्                     36...

മേഘദൂതം ഭാഗം – 3

Audio https://www.resaresa.org/wp-content/uploads/2017/04/Malayalam-Part-03.mp3 पाण्डुच्छायोपवनवृतय: केतकैस्सूचिभिन्नै: नीडारम्भे गृहबलिभुजां आकुलग्रामचैत्या: त्वय्यासन्ने फलपरिणतिश्यामजम्पूवनान्ता: सम्पत्स्यन्ते कतिपयदिनस्थायिहम्सा दश्शार्णा:                    25...

മേഘദൂതം ഭാഗം – 2

Audio https://www.resaresa.org/wp-content/uploads/2017/03/Malayalam-Part-02.mp3 आपृच्छस्व प्रियसखममुं तुंगमालिंग्य शैलं वन्दै: पुंसां रघुपतिपदैरंगितं मेघलासु काले काले भवति यस्य सम्योगमेत्य स्नेहव्यक्ति: चिरविरहजं मुञ्चतो...

മേഘദൂതം ഭാഗം – 1

Audio https://www.resaresa.org/wp-content/uploads/2017/04/Malayalam-Part-01.mp3 कश्चित् कान्ताविरहगुरुणा स्वाधिकारप्रमत्त: शापेनास्तं गमितमहिमा वर्षभोग्येन भर्तु: यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु स्निग्द्धच्छयातरुषु वसतिं...